वांछित मन्त्र चुनें

स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् । स॒वि॒ता न॑: सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑: ॥

अंग्रेज़ी लिप्यंतरण

savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt | savitā naḥ suvatu sarvatātiṁ savitā no rāsatāṁ dīrgham āyuḥ ||

पद पाठ

स॒वि॒ता । प॒श्चाता॑त् । स॒वि॒ता । पु॒रस्ता॑त् । स॒वि॒ता । उ॒त्त॒रात्ता॑त् । स॒वि॒ता । अ॒ध॒रात्ता॑त् । स॒वि॒ता । नः॒ । सु॒व॒तु॒ । स॒र्वऽता॑तिम् । स॒वि॒ता । नः॒ । रा॒स॒ता॒म् । दी॒र्घम् । आयुः॑ ॥ १०.३६.१४

ऋग्वेद » मण्डल:10» सूक्त:36» मन्त्र:14 | अष्टक:7» अध्याय:8» वर्ग:11» मन्त्र:4 | मण्डल:10» अनुवाक:3» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सविता पश्चातात्) सर्वोत्पादक प्रेरक परमात्मा हमारा पश्चिम से रक्षा करनेवाला (सविता पुरस्तात्) सर्वोत्पादक परमात्मा हमारा पूर्व से रक्षा करनेवाला (सविता-उत्तरात्तात्) सर्वोत्पादक प्रेरक परमात्मा हमारा उत्तर से रक्षा करनेवाला (सविता-अधरात्तात्) सर्वोत्पादक हमारी अधो दिशा से-नीचे की दिशा से हमारी रक्षा करनेवाला (सविता नः सर्वतातिं सुवतु) सर्वोत्पादक प्रेरक परमात्मा हमारी समस्त कल्याणकारी वस्तु को उत्पन्न करे-प्रेरित करे-देवे (सविता नः-दीर्घम्-आयुः-रासताम्) सर्वोत्पादक प्रेरक परमात्मा हमारे लिये दीर्घ जीवन देवे ॥१४॥
भावार्थभाषाः - उत्पादक प्रेरक परमात्मा के आदेश के अनुसार रहने पर वह सर्व दिशाओं से रक्षा करता है और कल्याणकारी वस्तु एवं जीवन प्रदान करता है ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सविता पश्चातात्) सर्वोत्पादकः प्रेरकः परमात्माऽस्माकं पश्चादपि रक्षकः (सविता पुरस्तात्) सर्वोत्पादकः प्रेरकः परमात्माऽस्माकं पूर्वदिक्तश्च रक्षकः (सविताः-उत्तरात्तात्) सर्वोत्पादकः प्रेरकः परमात्माऽस्माकमुत्तरदिशश्च रक्षकः (सविता-अधरात्तात्) सर्वोत्पादकः परमात्माऽधो दिशश्च रक्षकः (सविता नः सर्वतातिं सुवतु) उत्पादकः प्रेरकः परमात्माऽस्मभ्यं सर्वकल्याणकरं वस्तूत्पादयतु प्रेरयतु-ददातु (सविताः नः दीर्घम्-आयुः रासताम्) सर्वोत्पादकः प्रेरकः परमात्माऽस्मभ्यं दीर्घं जीवनं ददातु ॥१४॥